Declension table of chalākṣara

Deva

NeuterSingularDualPlural
Nominativechalākṣaram chalākṣare chalākṣarāṇi
Vocativechalākṣara chalākṣare chalākṣarāṇi
Accusativechalākṣaram chalākṣare chalākṣarāṇi
Instrumentalchalākṣareṇa chalākṣarābhyām chalākṣaraiḥ
Dativechalākṣarāya chalākṣarābhyām chalākṣarebhyaḥ
Ablativechalākṣarāt chalākṣarābhyām chalākṣarebhyaḥ
Genitivechalākṣarasya chalākṣarayoḥ chalākṣarāṇām
Locativechalākṣare chalākṣarayoḥ chalākṣareṣu

Compound chalākṣara -

Adverb -chalākṣaram -chalākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria