Declension table of candrāyaṇa

Deva

NeuterSingularDualPlural
Nominativecandrāyaṇam candrāyaṇe candrāyaṇāni
Vocativecandrāyaṇa candrāyaṇe candrāyaṇāni
Accusativecandrāyaṇam candrāyaṇe candrāyaṇāni
Instrumentalcandrāyaṇena candrāyaṇābhyām candrāyaṇaiḥ
Dativecandrāyaṇāya candrāyaṇābhyām candrāyaṇebhyaḥ
Ablativecandrāyaṇāt candrāyaṇābhyām candrāyaṇebhyaḥ
Genitivecandrāyaṇasya candrāyaṇayoḥ candrāyaṇānām
Locativecandrāyaṇe candrāyaṇayoḥ candrāyaṇeṣu

Compound candrāyaṇa -

Adverb -candrāyaṇam -candrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria