Declension table of candrāyaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | candrāyaṇam | candrāyaṇe | candrāyaṇāni |
Vocative | candrāyaṇa | candrāyaṇe | candrāyaṇāni |
Accusative | candrāyaṇam | candrāyaṇe | candrāyaṇāni |
Instrumental | candrāyaṇena | candrāyaṇābhyām | candrāyaṇaiḥ |
Dative | candrāyaṇāya | candrāyaṇābhyām | candrāyaṇebhyaḥ |
Ablative | candrāyaṇāt | candrāyaṇābhyām | candrāyaṇebhyaḥ |
Genitive | candrāyaṇasya | candrāyaṇayoḥ | candrāyaṇānām |
Locative | candrāyaṇe | candrāyaṇayoḥ | candrāyaṇeṣu |