Declension table of bubhodiṣat

Deva

NeuterSingularDualPlural
Nominativebubhodiṣat bubhodiṣantī bubhodiṣatī bubhodiṣanti
Vocativebubhodiṣat bubhodiṣantī bubhodiṣatī bubhodiṣanti
Accusativebubhodiṣat bubhodiṣantī bubhodiṣatī bubhodiṣanti
Instrumentalbubhodiṣatā bubhodiṣadbhyām bubhodiṣadbhiḥ
Dativebubhodiṣate bubhodiṣadbhyām bubhodiṣadbhyaḥ
Ablativebubhodiṣataḥ bubhodiṣadbhyām bubhodiṣadbhyaḥ
Genitivebubhodiṣataḥ bubhodiṣatoḥ bubhodiṣatām
Locativebubhodiṣati bubhodiṣatoḥ bubhodiṣatsu

Adverb -bubhodiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria