Declension table of bhūtaladevatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtaladevatvam | bhūtaladevatve | bhūtaladevatvāni |
Vocative | bhūtaladevatva | bhūtaladevatve | bhūtaladevatvāni |
Accusative | bhūtaladevatvam | bhūtaladevatve | bhūtaladevatvāni |
Instrumental | bhūtaladevatvena | bhūtaladevatvābhyām | bhūtaladevatvaiḥ |
Dative | bhūtaladevatvāya | bhūtaladevatvābhyām | bhūtaladevatvebhyaḥ |
Ablative | bhūtaladevatvāt | bhūtaladevatvābhyām | bhūtaladevatvebhyaḥ |
Genitive | bhūtaladevatvasya | bhūtaladevatvayoḥ | bhūtaladevatvānām |
Locative | bhūtaladevatve | bhūtaladevatvayoḥ | bhūtaladevatveṣu |