Declension table of bhūtaladevatva

Deva

NeuterSingularDualPlural
Nominativebhūtaladevatvam bhūtaladevatve bhūtaladevatvāni
Vocativebhūtaladevatva bhūtaladevatve bhūtaladevatvāni
Accusativebhūtaladevatvam bhūtaladevatve bhūtaladevatvāni
Instrumentalbhūtaladevatvena bhūtaladevatvābhyām bhūtaladevatvaiḥ
Dativebhūtaladevatvāya bhūtaladevatvābhyām bhūtaladevatvebhyaḥ
Ablativebhūtaladevatvāt bhūtaladevatvābhyām bhūtaladevatvebhyaḥ
Genitivebhūtaladevatvasya bhūtaladevatvayoḥ bhūtaladevatvānām
Locativebhūtaladevatve bhūtaladevatvayoḥ bhūtaladevatveṣu

Compound bhūtaladevatva -

Adverb -bhūtaladevatvam -bhūtaladevatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria