Declension table of bahiraṅgatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bahiraṅgatvam | bahiraṅgatve | bahiraṅgatvāni |
Vocative | bahiraṅgatva | bahiraṅgatve | bahiraṅgatvāni |
Accusative | bahiraṅgatvam | bahiraṅgatve | bahiraṅgatvāni |
Instrumental | bahiraṅgatvena | bahiraṅgatvābhyām | bahiraṅgatvaiḥ |
Dative | bahiraṅgatvāya | bahiraṅgatvābhyām | bahiraṅgatvebhyaḥ |
Ablative | bahiraṅgatvāt | bahiraṅgatvābhyām | bahiraṅgatvebhyaḥ |
Genitive | bahiraṅgatvasya | bahiraṅgatvayoḥ | bahiraṅgatvānām |
Locative | bahiraṅgatve | bahiraṅgatvayoḥ | bahiraṅgatveṣu |