Declension table of avedanājña

Deva

NeuterSingularDualPlural
Nominativeavedanājñam avedanājñe avedanājñāni
Vocativeavedanājña avedanājñe avedanājñāni
Accusativeavedanājñam avedanājñe avedanājñāni
Instrumentalavedanājñena avedanājñābhyām avedanājñaiḥ
Dativeavedanājñāya avedanājñābhyām avedanājñebhyaḥ
Ablativeavedanājñāt avedanājñābhyām avedanājñebhyaḥ
Genitiveavedanājñasya avedanājñayoḥ avedanājñānām
Locativeavedanājñe avedanājñayoḥ avedanājñeṣu

Compound avedanājña -

Adverb -avedanājñam -avedanājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria