Declension table of ?mūtrayamāṇa

Deva

NeuterSingularDualPlural
Nominativemūtrayamāṇam mūtrayamāṇe mūtrayamāṇāni
Vocativemūtrayamāṇa mūtrayamāṇe mūtrayamāṇāni
Accusativemūtrayamāṇam mūtrayamāṇe mūtrayamāṇāni
Instrumentalmūtrayamāṇena mūtrayamāṇābhyām mūtrayamāṇaiḥ
Dativemūtrayamāṇāya mūtrayamāṇābhyām mūtrayamāṇebhyaḥ
Ablativemūtrayamāṇāt mūtrayamāṇābhyām mūtrayamāṇebhyaḥ
Genitivemūtrayamāṇasya mūtrayamāṇayoḥ mūtrayamāṇānām
Locativemūtrayamāṇe mūtrayamāṇayoḥ mūtrayamāṇeṣu

Compound mūtrayamāṇa -

Adverb -mūtrayamāṇam -mūtrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria