Declension table of ?taviṣīyat

Deva

NeuterSingularDualPlural
Nominativetaviṣīyat taviṣīyantī taviṣīyatī taviṣīyanti
Vocativetaviṣīyat taviṣīyantī taviṣīyatī taviṣīyanti
Accusativetaviṣīyat taviṣīyantī taviṣīyatī taviṣīyanti
Instrumentaltaviṣīyatā taviṣīyadbhyām taviṣīyadbhiḥ
Dativetaviṣīyate taviṣīyadbhyām taviṣīyadbhyaḥ
Ablativetaviṣīyataḥ taviṣīyadbhyām taviṣīyadbhyaḥ
Genitivetaviṣīyataḥ taviṣīyatoḥ taviṣīyatām
Locativetaviṣīyati taviṣīyatoḥ taviṣīyatsu

Adverb -taviṣīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria