Declension table of ?mṛḍayitavya

Deva

NeuterSingularDualPlural
Nominativemṛḍayitavyam mṛḍayitavye mṛḍayitavyāni
Vocativemṛḍayitavya mṛḍayitavye mṛḍayitavyāni
Accusativemṛḍayitavyam mṛḍayitavye mṛḍayitavyāni
Instrumentalmṛḍayitavyena mṛḍayitavyābhyām mṛḍayitavyaiḥ
Dativemṛḍayitavyāya mṛḍayitavyābhyām mṛḍayitavyebhyaḥ
Ablativemṛḍayitavyāt mṛḍayitavyābhyām mṛḍayitavyebhyaḥ
Genitivemṛḍayitavyasya mṛḍayitavyayoḥ mṛḍayitavyānām
Locativemṛḍayitavye mṛḍayitavyayoḥ mṛḍayitavyeṣu

Compound mṛḍayitavya -

Adverb -mṛḍayitavyam -mṛḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria