Declension table of ?jarītavya

Deva

NeuterSingularDualPlural
Nominativejarītavyam jarītavye jarītavyāni
Vocativejarītavya jarītavye jarītavyāni
Accusativejarītavyam jarītavye jarītavyāni
Instrumentaljarītavyena jarītavyābhyām jarītavyaiḥ
Dativejarītavyāya jarītavyābhyām jarītavyebhyaḥ
Ablativejarītavyāt jarītavyābhyām jarītavyebhyaḥ
Genitivejarītavyasya jarītavyayoḥ jarītavyānām
Locativejarītavye jarītavyayoḥ jarītavyeṣu

Compound jarītavya -

Adverb -jarītavyam -jarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria