Declension table of ?śyenayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśyenayiṣyat śyenayiṣyantī śyenayiṣyatī śyenayiṣyanti
Vocativeśyenayiṣyat śyenayiṣyantī śyenayiṣyatī śyenayiṣyanti
Accusativeśyenayiṣyat śyenayiṣyantī śyenayiṣyatī śyenayiṣyanti
Instrumentalśyenayiṣyatā śyenayiṣyadbhyām śyenayiṣyadbhiḥ
Dativeśyenayiṣyate śyenayiṣyadbhyām śyenayiṣyadbhyaḥ
Ablativeśyenayiṣyataḥ śyenayiṣyadbhyām śyenayiṣyadbhyaḥ
Genitiveśyenayiṣyataḥ śyenayiṣyatoḥ śyenayiṣyatām
Locativeśyenayiṣyati śyenayiṣyatoḥ śyenayiṣyatsu

Adverb -śyenayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria