Declension table of ?aśvāyiṣyat

Deva

NeuterSingularDualPlural
Nominativeaśvāyiṣyat aśvāyiṣyantī aśvāyiṣyatī aśvāyiṣyanti
Vocativeaśvāyiṣyat aśvāyiṣyantī aśvāyiṣyatī aśvāyiṣyanti
Accusativeaśvāyiṣyat aśvāyiṣyantī aśvāyiṣyatī aśvāyiṣyanti
Instrumentalaśvāyiṣyatā aśvāyiṣyadbhyām aśvāyiṣyadbhiḥ
Dativeaśvāyiṣyate aśvāyiṣyadbhyām aśvāyiṣyadbhyaḥ
Ablativeaśvāyiṣyataḥ aśvāyiṣyadbhyām aśvāyiṣyadbhyaḥ
Genitiveaśvāyiṣyataḥ aśvāyiṣyatoḥ aśvāyiṣyatām
Locativeaśvāyiṣyati aśvāyiṣyatoḥ aśvāyiṣyatsu

Adverb -aśvāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria