Declension table of ?śikhaṇḍimat

Deva

NeuterSingularDualPlural
Nominativeśikhaṇḍimat śikhaṇḍimantī śikhaṇḍimatī śikhaṇḍimanti
Vocativeśikhaṇḍimat śikhaṇḍimantī śikhaṇḍimatī śikhaṇḍimanti
Accusativeśikhaṇḍimat śikhaṇḍimantī śikhaṇḍimatī śikhaṇḍimanti
Instrumentalśikhaṇḍimatā śikhaṇḍimadbhyām śikhaṇḍimadbhiḥ
Dativeśikhaṇḍimate śikhaṇḍimadbhyām śikhaṇḍimadbhyaḥ
Ablativeśikhaṇḍimataḥ śikhaṇḍimadbhyām śikhaṇḍimadbhyaḥ
Genitiveśikhaṇḍimataḥ śikhaṇḍimatoḥ śikhaṇḍimatām
Locativeśikhaṇḍimati śikhaṇḍimatoḥ śikhaṇḍimatsu

Adverb -śikhaṇḍimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria