Declension table of ?santarjana

Deva

NeuterSingularDualPlural
Nominativesantarjanam santarjane santarjanāni
Vocativesantarjana santarjane santarjanāni
Accusativesantarjanam santarjane santarjanāni
Instrumentalsantarjanena santarjanābhyām santarjanaiḥ
Dativesantarjanāya santarjanābhyām santarjanebhyaḥ
Ablativesantarjanāt santarjanābhyām santarjanebhyaḥ
Genitivesantarjanasya santarjanayoḥ santarjanānām
Locativesantarjane santarjanayoḥ santarjaneṣu

Compound santarjana -

Adverb -santarjanam -santarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria