Declension table of ?bhedadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativebhedadṛṣṭi bhedadṛṣṭinī bhedadṛṣṭīni
Vocativebhedadṛṣṭi bhedadṛṣṭinī bhedadṛṣṭīni
Accusativebhedadṛṣṭi bhedadṛṣṭinī bhedadṛṣṭīni
Instrumentalbhedadṛṣṭinā bhedadṛṣṭibhyām bhedadṛṣṭibhiḥ
Dativebhedadṛṣṭine bhedadṛṣṭibhyām bhedadṛṣṭibhyaḥ
Ablativebhedadṛṣṭinaḥ bhedadṛṣṭibhyām bhedadṛṣṭibhyaḥ
Genitivebhedadṛṣṭinaḥ bhedadṛṣṭinoḥ bhedadṛṣṭīnām
Locativebhedadṛṣṭini bhedadṛṣṭinoḥ bhedadṛṣṭiṣu

Compound bhedadṛṣṭi -

Adverb -bhedadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria