Declension table of ?audasthāna

Deva

NeuterSingularDualPlural
Nominativeaudasthānam audasthāne audasthānāni
Vocativeaudasthāna audasthāne audasthānāni
Accusativeaudasthānam audasthāne audasthānāni
Instrumentalaudasthānena audasthānābhyām audasthānaiḥ
Dativeaudasthānāya audasthānābhyām audasthānebhyaḥ
Ablativeaudasthānāt audasthānābhyām audasthānebhyaḥ
Genitiveaudasthānasya audasthānayoḥ audasthānānām
Locativeaudasthāne audasthānayoḥ audasthāneṣu

Compound audasthāna -

Adverb -audasthānam -audasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria