Declension table of ?vaṭyamāna

Deva

NeuterSingularDualPlural
Nominativevaṭyamānam vaṭyamāne vaṭyamānāni
Vocativevaṭyamāna vaṭyamāne vaṭyamānāni
Accusativevaṭyamānam vaṭyamāne vaṭyamānāni
Instrumentalvaṭyamānena vaṭyamānābhyām vaṭyamānaiḥ
Dativevaṭyamānāya vaṭyamānābhyām vaṭyamānebhyaḥ
Ablativevaṭyamānāt vaṭyamānābhyām vaṭyamānebhyaḥ
Genitivevaṭyamānasya vaṭyamānayoḥ vaṭyamānānām
Locativevaṭyamāne vaṭyamānayoḥ vaṭyamāneṣu

Compound vaṭyamāna -

Adverb -vaṭyamānam -vaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria