Declension table of ?vaṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativevaṭṭyamānam vaṭṭyamāne vaṭṭyamānāni
Vocativevaṭṭyamāna vaṭṭyamāne vaṭṭyamānāni
Accusativevaṭṭyamānam vaṭṭyamāne vaṭṭyamānāni
Instrumentalvaṭṭyamānena vaṭṭyamānābhyām vaṭṭyamānaiḥ
Dativevaṭṭyamānāya vaṭṭyamānābhyām vaṭṭyamānebhyaḥ
Ablativevaṭṭyamānāt vaṭṭyamānābhyām vaṭṭyamānebhyaḥ
Genitivevaṭṭyamānasya vaṭṭyamānayoḥ vaṭṭyamānānām
Locativevaṭṭyamāne vaṭṭyamānayoḥ vaṭṭyamāneṣu

Compound vaṭṭyamāna -

Adverb -vaṭṭyamānam -vaṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria