Declension table of ?sthuḍyamāna

Deva

NeuterSingularDualPlural
Nominativesthuḍyamānam sthuḍyamāne sthuḍyamānāni
Vocativesthuḍyamāna sthuḍyamāne sthuḍyamānāni
Accusativesthuḍyamānam sthuḍyamāne sthuḍyamānāni
Instrumentalsthuḍyamānena sthuḍyamānābhyām sthuḍyamānaiḥ
Dativesthuḍyamānāya sthuḍyamānābhyām sthuḍyamānebhyaḥ
Ablativesthuḍyamānāt sthuḍyamānābhyām sthuḍyamānebhyaḥ
Genitivesthuḍyamānasya sthuḍyamānayoḥ sthuḍyamānānām
Locativesthuḍyamāne sthuḍyamānayoḥ sthuḍyamāneṣu

Compound sthuḍyamāna -

Adverb -sthuḍyamānam -sthuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria