Declension table of ?jimyamāna

Deva

NeuterSingularDualPlural
Nominativejimyamānam jimyamāne jimyamānāni
Vocativejimyamāna jimyamāne jimyamānāni
Accusativejimyamānam jimyamāne jimyamānāni
Instrumentaljimyamānena jimyamānābhyām jimyamānaiḥ
Dativejimyamānāya jimyamānābhyām jimyamānebhyaḥ
Ablativejimyamānāt jimyamānābhyām jimyamānebhyaḥ
Genitivejimyamānasya jimyamānayoḥ jimyamānānām
Locativejimyamāne jimyamānayoḥ jimyamāneṣu

Compound jimyamāna -

Adverb -jimyamānam -jimyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria