Declension table of ?anuśrūyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanuśrūyamāṇam anuśrūyamāṇe anuśrūyamāṇāni
Vocativeanuśrūyamāṇa anuśrūyamāṇe anuśrūyamāṇāni
Accusativeanuśrūyamāṇam anuśrūyamāṇe anuśrūyamāṇāni
Instrumentalanuśrūyamāṇena anuśrūyamāṇābhyām anuśrūyamāṇaiḥ
Dativeanuśrūyamāṇāya anuśrūyamāṇābhyām anuśrūyamāṇebhyaḥ
Ablativeanuśrūyamāṇāt anuśrūyamāṇābhyām anuśrūyamāṇebhyaḥ
Genitiveanuśrūyamāṇasya anuśrūyamāṇayoḥ anuśrūyamāṇānām
Locativeanuśrūyamāṇe anuśrūyamāṇayoḥ anuśrūyamāṇeṣu

Compound anuśrūyamāṇa -

Adverb -anuśrūyamāṇam -anuśrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria