Declension table of ?śiñjamāna

Deva

NeuterSingularDualPlural
Nominativeśiñjamānam śiñjamāne śiñjamānāni
Vocativeśiñjamāna śiñjamāne śiñjamānāni
Accusativeśiñjamānam śiñjamāne śiñjamānāni
Instrumentalśiñjamānena śiñjamānābhyām śiñjamānaiḥ
Dativeśiñjamānāya śiñjamānābhyām śiñjamānebhyaḥ
Ablativeśiñjamānāt śiñjamānābhyām śiñjamānebhyaḥ
Genitiveśiñjamānasya śiñjamānayoḥ śiñjamānānām
Locativeśiñjamāne śiñjamānayoḥ śiñjamāneṣu

Compound śiñjamāna -

Adverb -śiñjamānam -śiñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria