Declension table of ?satrayamāṇa

Deva

NeuterSingularDualPlural
Nominativesatrayamāṇam satrayamāṇe satrayamāṇāni
Vocativesatrayamāṇa satrayamāṇe satrayamāṇāni
Accusativesatrayamāṇam satrayamāṇe satrayamāṇāni
Instrumentalsatrayamāṇena satrayamāṇābhyām satrayamāṇaiḥ
Dativesatrayamāṇāya satrayamāṇābhyām satrayamāṇebhyaḥ
Ablativesatrayamāṇāt satrayamāṇābhyām satrayamāṇebhyaḥ
Genitivesatrayamāṇasya satrayamāṇayoḥ satrayamāṇānām
Locativesatrayamāṇe satrayamāṇayoḥ satrayamāṇeṣu

Compound satrayamāṇa -

Adverb -satrayamāṇam -satrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria