Declension table of ?rīvamāṇa

Deva

NeuterSingularDualPlural
Nominativerīvamāṇam rīvamāṇe rīvamāṇāni
Vocativerīvamāṇa rīvamāṇe rīvamāṇāni
Accusativerīvamāṇam rīvamāṇe rīvamāṇāni
Instrumentalrīvamāṇena rīvamāṇābhyām rīvamāṇaiḥ
Dativerīvamāṇāya rīvamāṇābhyām rīvamāṇebhyaḥ
Ablativerīvamāṇāt rīvamāṇābhyām rīvamāṇebhyaḥ
Genitiverīvamāṇasya rīvamāṇayoḥ rīvamāṇānām
Locativerīvamāṇe rīvamāṇayoḥ rīvamāṇeṣu

Compound rīvamāṇa -

Adverb -rīvamāṇam -rīvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria