Declension table of ?kujat

Deva

NeuterSingularDualPlural
Nominativekujat kujantī kujatī kujanti
Vocativekujat kujantī kujatī kujanti
Accusativekujat kujantī kujatī kujanti
Instrumentalkujatā kujadbhyām kujadbhiḥ
Dativekujate kujadbhyām kujadbhyaḥ
Ablativekujataḥ kujadbhyām kujadbhyaḥ
Genitivekujataḥ kujatoḥ kujatām
Locativekujati kujatoḥ kujatsu

Adverb -kujatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria