Declension table of ?anuprāṇat

Deva

NeuterSingularDualPlural
Nominativeanuprāṇat anuprāṇantī anuprāṇatī anuprāṇanti
Vocativeanuprāṇat anuprāṇantī anuprāṇatī anuprāṇanti
Accusativeanuprāṇat anuprāṇantī anuprāṇatī anuprāṇanti
Instrumentalanuprāṇatā anuprāṇadbhyām anuprāṇadbhiḥ
Dativeanuprāṇate anuprāṇadbhyām anuprāṇadbhyaḥ
Ablativeanuprāṇataḥ anuprāṇadbhyām anuprāṇadbhyaḥ
Genitiveanuprāṇataḥ anuprāṇatoḥ anuprāṇatām
Locativeanuprāṇati anuprāṇatoḥ anuprāṇatsu

Adverb -anuprāṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria