Declension table of ?veḍhavat

Deva

NeuterSingularDualPlural
Nominativeveḍhavat veḍhavantī veḍhavatī veḍhavanti
Vocativeveḍhavat veḍhavantī veḍhavatī veḍhavanti
Accusativeveḍhavat veḍhavantī veḍhavatī veḍhavanti
Instrumentalveḍhavatā veḍhavadbhyām veḍhavadbhiḥ
Dativeveḍhavate veḍhavadbhyām veḍhavadbhyaḥ
Ablativeveḍhavataḥ veḍhavadbhyām veḍhavadbhyaḥ
Genitiveveḍhavataḥ veḍhavatoḥ veḍhavatām
Locativeveḍhavati veḍhavatoḥ veḍhavatsu

Adverb -veḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria