Declension table of ?anuvittavat

Deva

NeuterSingularDualPlural
Nominativeanuvittavat anuvittavantī anuvittavatī anuvittavanti
Vocativeanuvittavat anuvittavantī anuvittavatī anuvittavanti
Accusativeanuvittavat anuvittavantī anuvittavatī anuvittavanti
Instrumentalanuvittavatā anuvittavadbhyām anuvittavadbhiḥ
Dativeanuvittavate anuvittavadbhyām anuvittavadbhyaḥ
Ablativeanuvittavataḥ anuvittavadbhyām anuvittavadbhyaḥ
Genitiveanuvittavataḥ anuvittavatoḥ anuvittavatām
Locativeanuvittavati anuvittavatoḥ anuvittavatsu

Adverb -anuvittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria