Declension table of ?marvita

Deva

NeuterSingularDualPlural
Nominativemarvitam marvite marvitāni
Vocativemarvita marvite marvitāni
Accusativemarvitam marvite marvitāni
Instrumentalmarvitena marvitābhyām marvitaiḥ
Dativemarvitāya marvitābhyām marvitebhyaḥ
Ablativemarvitāt marvitābhyām marvitebhyaḥ
Genitivemarvitasya marvitayoḥ marvitānām
Locativemarvite marvitayoḥ marviteṣu

Compound marvita -

Adverb -marvitam -marvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria