Declension table of ?anuśrūta

Deva

NeuterSingularDualPlural
Nominativeanuśrūtam anuśrūte anuśrūtāni
Vocativeanuśrūta anuśrūte anuśrūtāni
Accusativeanuśrūtam anuśrūte anuśrūtāni
Instrumentalanuśrūtena anuśrūtābhyām anuśrūtaiḥ
Dativeanuśrūtāya anuśrūtābhyām anuśrūtebhyaḥ
Ablativeanuśrūtāt anuśrūtābhyām anuśrūtebhyaḥ
Genitiveanuśrūtasya anuśrūtayoḥ anuśrūtānām
Locativeanuśrūte anuśrūtayoḥ anuśrūteṣu

Compound anuśrūta -

Adverb -anuśrūtam -anuśrūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria