Declension table of ?tatandrāṇa

Deva

NeuterSingularDualPlural
Nominativetatandrāṇam tatandrāṇe tatandrāṇāni
Vocativetatandrāṇa tatandrāṇe tatandrāṇāni
Accusativetatandrāṇam tatandrāṇe tatandrāṇāni
Instrumentaltatandrāṇena tatandrāṇābhyām tatandrāṇaiḥ
Dativetatandrāṇāya tatandrāṇābhyām tatandrāṇebhyaḥ
Ablativetatandrāṇāt tatandrāṇābhyām tatandrāṇebhyaḥ
Genitivetatandrāṇasya tatandrāṇayoḥ tatandrāṇānām
Locativetatandrāṇe tatandrāṇayoḥ tatandrāṇeṣu

Compound tatandrāṇa -

Adverb -tatandrāṇam -tatandrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria