Declension table of ?caknasāna

Deva

NeuterSingularDualPlural
Nominativecaknasānam caknasāne caknasānāni
Vocativecaknasāna caknasāne caknasānāni
Accusativecaknasānam caknasāne caknasānāni
Instrumentalcaknasānena caknasānābhyām caknasānaiḥ
Dativecaknasānāya caknasānābhyām caknasānebhyaḥ
Ablativecaknasānāt caknasānābhyām caknasānebhyaḥ
Genitivecaknasānasya caknasānayoḥ caknasānānām
Locativecaknasāne caknasānayoḥ caknasāneṣu

Compound caknasāna -

Adverb -caknasānam -caknasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria