Declension table of ?bibidāna

Deva

NeuterSingularDualPlural
Nominativebibidānam bibidāne bibidānāni
Vocativebibidāna bibidāne bibidānāni
Accusativebibidānam bibidāne bibidānāni
Instrumentalbibidānena bibidānābhyām bibidānaiḥ
Dativebibidānāya bibidānābhyām bibidānebhyaḥ
Ablativebibidānāt bibidānābhyām bibidānebhyaḥ
Genitivebibidānasya bibidānayoḥ bibidānānām
Locativebibidāne bibidānayoḥ bibidāneṣu

Compound bibidāna -

Adverb -bibidānam -bibidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria