Declension table of ?ananviṣāṇa

Deva

NeuterSingularDualPlural
Nominativeananviṣāṇam ananviṣāṇe ananviṣāṇāni
Vocativeananviṣāṇa ananviṣāṇe ananviṣāṇāni
Accusativeananviṣāṇam ananviṣāṇe ananviṣāṇāni
Instrumentalananviṣāṇena ananviṣāṇābhyām ananviṣāṇaiḥ
Dativeananviṣāṇāya ananviṣāṇābhyām ananviṣāṇebhyaḥ
Ablativeananviṣāṇāt ananviṣāṇābhyām ananviṣāṇebhyaḥ
Genitiveananviṣāṇasya ananviṣāṇayoḥ ananviṣāṇānām
Locativeananviṣāṇe ananviṣāṇayoḥ ananviṣāṇeṣu

Compound ananviṣāṇa -

Adverb -ananviṣāṇam -ananviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria