Declension table of ?vavṛśvas

Deva

NeuterSingularDualPlural
Nominativevavṛśvat vavṛśuṣī vavṛśvāṃsi
Vocativevavṛśvat vavṛśuṣī vavṛśvāṃsi
Accusativevavṛśvat vavṛśuṣī vavṛśvāṃsi
Instrumentalvavṛśuṣā vavṛśvadbhyām vavṛśvadbhiḥ
Dativevavṛśuṣe vavṛśvadbhyām vavṛśvadbhyaḥ
Ablativevavṛśuṣaḥ vavṛśvadbhyām vavṛśvadbhyaḥ
Genitivevavṛśuṣaḥ vavṛśuṣoḥ vavṛśuṣām
Locativevavṛśuṣi vavṛśuṣoḥ vavṛśvatsu

Compound vavṛśvat -

Adverb -vavṛśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria