Declension table of ?cuknuvas

Deva

NeuterSingularDualPlural
Nominativecuknuvat cuknūṣī cuknuvāṃsi
Vocativecuknuvat cuknūṣī cuknuvāṃsi
Accusativecuknuvat cuknūṣī cuknuvāṃsi
Instrumentalcuknūṣā cuknuvadbhyām cuknuvadbhiḥ
Dativecuknūṣe cuknuvadbhyām cuknuvadbhyaḥ
Ablativecuknūṣaḥ cuknuvadbhyām cuknuvadbhyaḥ
Genitivecuknūṣaḥ cuknūṣoḥ cuknūṣām
Locativecuknūṣi cuknūṣoḥ cuknuvatsu

Compound cuknuvat -

Adverb -cuknuvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria