Declension table of ?cicīvvas

Deva

NeuterSingularDualPlural
Nominativecicīvvat cicīvuṣī cicīvvāṃsi
Vocativecicīvvat cicīvuṣī cicīvvāṃsi
Accusativecicīvvat cicīvuṣī cicīvvāṃsi
Instrumentalcicīvuṣā cicīvvadbhyām cicīvvadbhiḥ
Dativecicīvuṣe cicīvvadbhyām cicīvvadbhyaḥ
Ablativecicīvuṣaḥ cicīvvadbhyām cicīvvadbhyaḥ
Genitivecicīvuṣaḥ cicīvuṣoḥ cicīvuṣām
Locativecicīvuṣi cicīvuṣoḥ cicīvvatsu

Compound cicīvvat -

Adverb -cicīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria