Declension table of ?vajanīya

Deva

NeuterSingularDualPlural
Nominativevajanīyam vajanīye vajanīyāni
Vocativevajanīya vajanīye vajanīyāni
Accusativevajanīyam vajanīye vajanīyāni
Instrumentalvajanīyena vajanīyābhyām vajanīyaiḥ
Dativevajanīyāya vajanīyābhyām vajanīyebhyaḥ
Ablativevajanīyāt vajanīyābhyām vajanīyebhyaḥ
Genitivevajanīyasya vajanīyayoḥ vajanīyānām
Locativevajanīye vajanīyayoḥ vajanīyeṣu

Compound vajanīya -

Adverb -vajanīyam -vajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria