Declension table of ?vaṅghya

Deva

NeuterSingularDualPlural
Nominativevaṅghyam vaṅghye vaṅghyāni
Vocativevaṅghya vaṅghye vaṅghyāni
Accusativevaṅghyam vaṅghye vaṅghyāni
Instrumentalvaṅghyena vaṅghyābhyām vaṅghyaiḥ
Dativevaṅghyāya vaṅghyābhyām vaṅghyebhyaḥ
Ablativevaṅghyāt vaṅghyābhyām vaṅghyebhyaḥ
Genitivevaṅghyasya vaṅghyayoḥ vaṅghyānām
Locativevaṅghye vaṅghyayoḥ vaṅghyeṣu

Compound vaṅghya -

Adverb -vaṅghyam -vaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria