Declension table of ?vaṅghanīya

Deva

NeuterSingularDualPlural
Nominativevaṅghanīyam vaṅghanīye vaṅghanīyāni
Vocativevaṅghanīya vaṅghanīye vaṅghanīyāni
Accusativevaṅghanīyam vaṅghanīye vaṅghanīyāni
Instrumentalvaṅghanīyena vaṅghanīyābhyām vaṅghanīyaiḥ
Dativevaṅghanīyāya vaṅghanīyābhyām vaṅghanīyebhyaḥ
Ablativevaṅghanīyāt vaṅghanīyābhyām vaṅghanīyebhyaḥ
Genitivevaṅghanīyasya vaṅghanīyayoḥ vaṅghanīyānām
Locativevaṅghanīye vaṅghanīyayoḥ vaṅghanīyeṣu

Compound vaṅghanīya -

Adverb -vaṅghanīyam -vaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria