Declension table of ?vaṇṭitavya

Deva

NeuterSingularDualPlural
Nominativevaṇṭitavyam vaṇṭitavye vaṇṭitavyāni
Vocativevaṇṭitavya vaṇṭitavye vaṇṭitavyāni
Accusativevaṇṭitavyam vaṇṭitavye vaṇṭitavyāni
Instrumentalvaṇṭitavyena vaṇṭitavyābhyām vaṇṭitavyaiḥ
Dativevaṇṭitavyāya vaṇṭitavyābhyām vaṇṭitavyebhyaḥ
Ablativevaṇṭitavyāt vaṇṭitavyābhyām vaṇṭitavyebhyaḥ
Genitivevaṇṭitavyasya vaṇṭitavyayoḥ vaṇṭitavyānām
Locativevaṇṭitavye vaṇṭitavyayoḥ vaṇṭitavyeṣu

Compound vaṇṭitavya -

Adverb -vaṇṭitavyam -vaṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria