Declension table of ?sūraṇīya

Deva

NeuterSingularDualPlural
Nominativesūraṇīyam sūraṇīye sūraṇīyāni
Vocativesūraṇīya sūraṇīye sūraṇīyāni
Accusativesūraṇīyam sūraṇīye sūraṇīyāni
Instrumentalsūraṇīyena sūraṇīyābhyām sūraṇīyaiḥ
Dativesūraṇīyāya sūraṇīyābhyām sūraṇīyebhyaḥ
Ablativesūraṇīyāt sūraṇīyābhyām sūraṇīyebhyaḥ
Genitivesūraṇīyasya sūraṇīyayoḥ sūraṇīyānām
Locativesūraṇīye sūraṇīyayoḥ sūraṇīyeṣu

Compound sūraṇīya -

Adverb -sūraṇīyam -sūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria