Declension table of ?satrayitavya

Deva

NeuterSingularDualPlural
Nominativesatrayitavyam satrayitavye satrayitavyāni
Vocativesatrayitavya satrayitavye satrayitavyāni
Accusativesatrayitavyam satrayitavye satrayitavyāni
Instrumentalsatrayitavyena satrayitavyābhyām satrayitavyaiḥ
Dativesatrayitavyāya satrayitavyābhyām satrayitavyebhyaḥ
Ablativesatrayitavyāt satrayitavyābhyām satrayitavyebhyaḥ
Genitivesatrayitavyasya satrayitavyayoḥ satrayitavyānām
Locativesatrayitavye satrayitavyayoḥ satrayitavyeṣu

Compound satrayitavya -

Adverb -satrayitavyam -satrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria