Declension table of ?ranitavya

Deva

NeuterSingularDualPlural
Nominativeranitavyam ranitavye ranitavyāni
Vocativeranitavya ranitavye ranitavyāni
Accusativeranitavyam ranitavye ranitavyāni
Instrumentalranitavyena ranitavyābhyām ranitavyaiḥ
Dativeranitavyāya ranitavyābhyām ranitavyebhyaḥ
Ablativeranitavyāt ranitavyābhyām ranitavyebhyaḥ
Genitiveranitavyasya ranitavyayoḥ ranitavyānām
Locativeranitavye ranitavyayoḥ ranitavyeṣu

Compound ranitavya -

Adverb -ranitavyam -ranitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria