Declension table of ?rāsitavya

Deva

NeuterSingularDualPlural
Nominativerāsitavyam rāsitavye rāsitavyāni
Vocativerāsitavya rāsitavye rāsitavyāni
Accusativerāsitavyam rāsitavye rāsitavyāni
Instrumentalrāsitavyena rāsitavyābhyām rāsitavyaiḥ
Dativerāsitavyāya rāsitavyābhyām rāsitavyebhyaḥ
Ablativerāsitavyāt rāsitavyābhyām rāsitavyebhyaḥ
Genitiverāsitavyasya rāsitavyayoḥ rāsitavyānām
Locativerāsitavye rāsitavyayoḥ rāsitavyeṣu

Compound rāsitavya -

Adverb -rāsitavyam -rāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria