Declension table of ?jūrvaṇīya

Deva

NeuterSingularDualPlural
Nominativejūrvaṇīyam jūrvaṇīye jūrvaṇīyāni
Vocativejūrvaṇīya jūrvaṇīye jūrvaṇīyāni
Accusativejūrvaṇīyam jūrvaṇīye jūrvaṇīyāni
Instrumentaljūrvaṇīyena jūrvaṇīyābhyām jūrvaṇīyaiḥ
Dativejūrvaṇīyāya jūrvaṇīyābhyām jūrvaṇīyebhyaḥ
Ablativejūrvaṇīyāt jūrvaṇīyābhyām jūrvaṇīyebhyaḥ
Genitivejūrvaṇīyasya jūrvaṇīyayoḥ jūrvaṇīyānām
Locativejūrvaṇīye jūrvaṇīyayoḥ jūrvaṇīyeṣu

Compound jūrvaṇīya -

Adverb -jūrvaṇīyam -jūrvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria