Declension table of ?cuṇḍya

Deva

NeuterSingularDualPlural
Nominativecuṇḍyam cuṇḍye cuṇḍyāni
Vocativecuṇḍya cuṇḍye cuṇḍyāni
Accusativecuṇḍyam cuṇḍye cuṇḍyāni
Instrumentalcuṇḍyena cuṇḍyābhyām cuṇḍyaiḥ
Dativecuṇḍyāya cuṇḍyābhyām cuṇḍyebhyaḥ
Ablativecuṇḍyāt cuṇḍyābhyām cuṇḍyebhyaḥ
Genitivecuṇḍyasya cuṇḍyayoḥ cuṇḍyānām
Locativecuṇḍye cuṇḍyayoḥ cuṇḍyeṣu

Compound cuṇḍya -

Adverb -cuṇḍyam -cuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria