Declension table of ?satrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesatrayiṣyamāṇam satrayiṣyamāṇe satrayiṣyamāṇāni
Vocativesatrayiṣyamāṇa satrayiṣyamāṇe satrayiṣyamāṇāni
Accusativesatrayiṣyamāṇam satrayiṣyamāṇe satrayiṣyamāṇāni
Instrumentalsatrayiṣyamāṇena satrayiṣyamāṇābhyām satrayiṣyamāṇaiḥ
Dativesatrayiṣyamāṇāya satrayiṣyamāṇābhyām satrayiṣyamāṇebhyaḥ
Ablativesatrayiṣyamāṇāt satrayiṣyamāṇābhyām satrayiṣyamāṇebhyaḥ
Genitivesatrayiṣyamāṇasya satrayiṣyamāṇayoḥ satrayiṣyamāṇānām
Locativesatrayiṣyamāṇe satrayiṣyamāṇayoḥ satrayiṣyamāṇeṣu

Compound satrayiṣyamāṇa -

Adverb -satrayiṣyamāṇam -satrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria