Declension table of ?jehiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejehiṣyamāṇam jehiṣyamāṇe jehiṣyamāṇāni
Vocativejehiṣyamāṇa jehiṣyamāṇe jehiṣyamāṇāni
Accusativejehiṣyamāṇam jehiṣyamāṇe jehiṣyamāṇāni
Instrumentaljehiṣyamāṇena jehiṣyamāṇābhyām jehiṣyamāṇaiḥ
Dativejehiṣyamāṇāya jehiṣyamāṇābhyām jehiṣyamāṇebhyaḥ
Ablativejehiṣyamāṇāt jehiṣyamāṇābhyām jehiṣyamāṇebhyaḥ
Genitivejehiṣyamāṇasya jehiṣyamāṇayoḥ jehiṣyamāṇānām
Locativejehiṣyamāṇe jehiṣyamāṇayoḥ jehiṣyamāṇeṣu

Compound jehiṣyamāṇa -

Adverb -jehiṣyamāṇam -jehiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria