Declension table of ?besiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebesiṣyamāṇam besiṣyamāṇe besiṣyamāṇāni
Vocativebesiṣyamāṇa besiṣyamāṇe besiṣyamāṇāni
Accusativebesiṣyamāṇam besiṣyamāṇe besiṣyamāṇāni
Instrumentalbesiṣyamāṇena besiṣyamāṇābhyām besiṣyamāṇaiḥ
Dativebesiṣyamāṇāya besiṣyamāṇābhyām besiṣyamāṇebhyaḥ
Ablativebesiṣyamāṇāt besiṣyamāṇābhyām besiṣyamāṇebhyaḥ
Genitivebesiṣyamāṇasya besiṣyamāṇayoḥ besiṣyamāṇānām
Locativebesiṣyamāṇe besiṣyamāṇayoḥ besiṣyamāṇeṣu

Compound besiṣyamāṇa -

Adverb -besiṣyamāṇam -besiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria